Declension table of ?khāditavatī

Deva

FeminineSingularDualPlural
Nominativekhāditavatī khāditavatyau khāditavatyaḥ
Vocativekhāditavati khāditavatyau khāditavatyaḥ
Accusativekhāditavatīm khāditavatyau khāditavatīḥ
Instrumentalkhāditavatyā khāditavatībhyām khāditavatībhiḥ
Dativekhāditavatyai khāditavatībhyām khāditavatībhyaḥ
Ablativekhāditavatyāḥ khāditavatībhyām khāditavatībhyaḥ
Genitivekhāditavatyāḥ khāditavatyoḥ khāditavatīnām
Locativekhāditavatyām khāditavatyoḥ khāditavatīṣu

Compound khāditavati - khāditavatī -

Adverb -khāditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria