Declension table of ?khādat

Deva

MasculineSingularDualPlural
Nominativekhādan khādantau khādantaḥ
Vocativekhādan khādantau khādantaḥ
Accusativekhādantam khādantau khādataḥ
Instrumentalkhādatā khādadbhyām khādadbhiḥ
Dativekhādate khādadbhyām khādadbhyaḥ
Ablativekhādataḥ khādadbhyām khādadbhyaḥ
Genitivekhādataḥ khādatoḥ khādatām
Locativekhādati khādatoḥ khādatsu

Compound khādat -

Adverb -khādantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria