Declension table of ?khādiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekhādiṣyamāṇam khādiṣyamāṇe khādiṣyamāṇāni
Vocativekhādiṣyamāṇa khādiṣyamāṇe khādiṣyamāṇāni
Accusativekhādiṣyamāṇam khādiṣyamāṇe khādiṣyamāṇāni
Instrumentalkhādiṣyamāṇena khādiṣyamāṇābhyām khādiṣyamāṇaiḥ
Dativekhādiṣyamāṇāya khādiṣyamāṇābhyām khādiṣyamāṇebhyaḥ
Ablativekhādiṣyamāṇāt khādiṣyamāṇābhyām khādiṣyamāṇebhyaḥ
Genitivekhādiṣyamāṇasya khādiṣyamāṇayoḥ khādiṣyamāṇānām
Locativekhādiṣyamāṇe khādiṣyamāṇayoḥ khādiṣyamāṇeṣu

Compound khādiṣyamāṇa -

Adverb -khādiṣyamāṇam -khādiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria