Declension table of ?khādyamāna

Deva

MasculineSingularDualPlural
Nominativekhādyamānaḥ khādyamānau khādyamānāḥ
Vocativekhādyamāna khādyamānau khādyamānāḥ
Accusativekhādyamānam khādyamānau khādyamānān
Instrumentalkhādyamānena khādyamānābhyām khādyamānaiḥ khādyamānebhiḥ
Dativekhādyamānāya khādyamānābhyām khādyamānebhyaḥ
Ablativekhādyamānāt khādyamānābhyām khādyamānebhyaḥ
Genitivekhādyamānasya khādyamānayoḥ khādyamānānām
Locativekhādyamāne khādyamānayoḥ khādyamāneṣu

Compound khādyamāna -

Adverb -khādyamānam -khādyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria