Declension table of khādita

Deva

MasculineSingularDualPlural
Nominativekhāditaḥ khāditau khāditāḥ
Vocativekhādita khāditau khāditāḥ
Accusativekhāditam khāditau khāditān
Instrumentalkhāditena khāditābhyām khāditaiḥ khāditebhiḥ
Dativekhāditāya khāditābhyām khāditebhyaḥ
Ablativekhāditāt khāditābhyām khāditebhyaḥ
Genitivekhāditasya khāditayoḥ khāditānām
Locativekhādite khāditayoḥ khāditeṣu

Compound khādita -

Adverb -khāditam -khāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria