Declension table of ?cakhādvas

Deva

NeuterSingularDualPlural
Nominativecakhādvat cakhāduṣī cakhādvāṃsi
Vocativecakhādvat cakhāduṣī cakhādvāṃsi
Accusativecakhādvat cakhāduṣī cakhādvāṃsi
Instrumentalcakhāduṣā cakhādvadbhyām cakhādvadbhiḥ
Dativecakhāduṣe cakhādvadbhyām cakhādvadbhyaḥ
Ablativecakhāduṣaḥ cakhādvadbhyām cakhādvadbhyaḥ
Genitivecakhāduṣaḥ cakhāduṣoḥ cakhāduṣām
Locativecakhāduṣi cakhāduṣoḥ cakhādvatsu

Compound cakhādvat -

Adverb -cakhādvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria