Declension table of ?khādiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekhādiṣyamāṇaḥ khādiṣyamāṇau khādiṣyamāṇāḥ
Vocativekhādiṣyamāṇa khādiṣyamāṇau khādiṣyamāṇāḥ
Accusativekhādiṣyamāṇam khādiṣyamāṇau khādiṣyamāṇān
Instrumentalkhādiṣyamāṇena khādiṣyamāṇābhyām khādiṣyamāṇaiḥ khādiṣyamāṇebhiḥ
Dativekhādiṣyamāṇāya khādiṣyamāṇābhyām khādiṣyamāṇebhyaḥ
Ablativekhādiṣyamāṇāt khādiṣyamāṇābhyām khādiṣyamāṇebhyaḥ
Genitivekhādiṣyamāṇasya khādiṣyamāṇayoḥ khādiṣyamāṇānām
Locativekhādiṣyamāṇe khādiṣyamāṇayoḥ khādiṣyamāṇeṣu

Compound khādiṣyamāṇa -

Adverb -khādiṣyamāṇam -khādiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria