Declension table of ?khāditavat

Deva

MasculineSingularDualPlural
Nominativekhāditavān khāditavantau khāditavantaḥ
Vocativekhāditavan khāditavantau khāditavantaḥ
Accusativekhāditavantam khāditavantau khāditavataḥ
Instrumentalkhāditavatā khāditavadbhyām khāditavadbhiḥ
Dativekhāditavate khāditavadbhyām khāditavadbhyaḥ
Ablativekhāditavataḥ khāditavadbhyām khāditavadbhyaḥ
Genitivekhāditavataḥ khāditavatoḥ khāditavatām
Locativekhāditavati khāditavatoḥ khāditavatsu

Compound khāditavat -

Adverb -khāditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria