Conjugation tables of jakṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjakṣimi jakṣivaḥ jakṣimaḥ
Secondjakṣiṣi jakṣithaḥ jakṣitha
Thirdjakṣiti jakṣitaḥ jakṣati


PassiveSingularDualPlural
Firstjakṣye jakṣyāvahe jakṣyāmahe
Secondjakṣyase jakṣyethe jakṣyadhve
Thirdjakṣyate jakṣyete jakṣyante


Imperfect

ActiveSingularDualPlural
Firstajakṣam ajakṣiva ajakṣima
Secondajakṣīḥ ajakṣaḥ ajakṣitam ajakṣita
Thirdajakṣīt ajakṣat ajakṣitām ajakṣuḥ


PassiveSingularDualPlural
Firstajakṣye ajakṣyāvahi ajakṣyāmahi
Secondajakṣyathāḥ ajakṣyethām ajakṣyadhvam
Thirdajakṣyata ajakṣyetām ajakṣyanta


Optative

ActiveSingularDualPlural
Firstjakṣyām jakṣyāva jakṣyāma
Secondjakṣyāḥ jakṣyātam jakṣyāta
Thirdjakṣyāt jakṣyātām jakṣyuḥ


PassiveSingularDualPlural
Firstjakṣyeya jakṣyevahi jakṣyemahi
Secondjakṣyethāḥ jakṣyeyāthām jakṣyedhvam
Thirdjakṣyeta jakṣyeyātām jakṣyeran


Imperative

ActiveSingularDualPlural
Firstjakṣāṇi jakṣāva jakṣāma
Secondjakṣihi jakṣitam jakṣita
Thirdjakṣitu jakṣitām jakṣatu


PassiveSingularDualPlural
Firstjakṣyai jakṣyāvahai jakṣyāmahai
Secondjakṣyasva jakṣyethām jakṣyadhvam
Thirdjakṣyatām jakṣyetām jakṣyantām


Future

ActiveSingularDualPlural
Firstjakṣiṣyāmi jakṣiṣyāvaḥ jakṣiṣyāmaḥ
Secondjakṣiṣyasi jakṣiṣyathaḥ jakṣiṣyatha
Thirdjakṣiṣyati jakṣiṣyataḥ jakṣiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstjakṣitāsmi jakṣitāsvaḥ jakṣitāsmaḥ
Secondjakṣitāsi jakṣitāsthaḥ jakṣitāstha
Thirdjakṣitā jakṣitārau jakṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstjajakṣa jajakṣiva jajakṣima
Secondjajakṣitha jajakṣathuḥ jajakṣa
Thirdjajakṣa jajakṣatuḥ jajakṣuḥ


Benedictive

ActiveSingularDualPlural
Firstjakṣyāsam jakṣyāsva jakṣyāsma
Secondjakṣyāḥ jakṣyāstam jakṣyāsta
Thirdjakṣyāt jakṣyāstām jakṣyāsuḥ

Participles

Past Passive Participle
jagdha m. n. jagdhā f.

Past Active Participle
jagdhavat m. n. jagdhavatī f.

Present Active Participle
jakṣat m. n. jakṣatī f.

Present Passive Participle
jakṣyamāṇa m. n. jakṣyamāṇā f.

Future Active Participle
jakṣiṣyat m. n. jakṣiṣyantī f.

Future Passive Participle
jakṣitavya m. n. jakṣitavyā f.

Future Passive Participle
jakṣya m. n. jakṣyā f.

Future Passive Participle
jakṣaṇīya m. n. jakṣaṇīyā f.

Perfect Active Participle
jajakṣvas m. n. jajakṣuṣī f.

Indeclinable forms

Infinitive
jagdhum

Absolutive
jagdhvā

Absolutive
-jagdhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria