Declension table of ?jakṣiṣyat

Deva

NeuterSingularDualPlural
Nominativejakṣiṣyat jakṣiṣyantī jakṣiṣyatī jakṣiṣyanti
Vocativejakṣiṣyat jakṣiṣyantī jakṣiṣyatī jakṣiṣyanti
Accusativejakṣiṣyat jakṣiṣyantī jakṣiṣyatī jakṣiṣyanti
Instrumentaljakṣiṣyatā jakṣiṣyadbhyām jakṣiṣyadbhiḥ
Dativejakṣiṣyate jakṣiṣyadbhyām jakṣiṣyadbhyaḥ
Ablativejakṣiṣyataḥ jakṣiṣyadbhyām jakṣiṣyadbhyaḥ
Genitivejakṣiṣyataḥ jakṣiṣyatoḥ jakṣiṣyatām
Locativejakṣiṣyati jakṣiṣyatoḥ jakṣiṣyatsu

Adverb -jakṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria