Declension table of ?jagdhavat

Deva

MasculineSingularDualPlural
Nominativejagdhavān jagdhavantau jagdhavantaḥ
Vocativejagdhavan jagdhavantau jagdhavantaḥ
Accusativejagdhavantam jagdhavantau jagdhavataḥ
Instrumentaljagdhavatā jagdhavadbhyām jagdhavadbhiḥ
Dativejagdhavate jagdhavadbhyām jagdhavadbhyaḥ
Ablativejagdhavataḥ jagdhavadbhyām jagdhavadbhyaḥ
Genitivejagdhavataḥ jagdhavatoḥ jagdhavatām
Locativejagdhavati jagdhavatoḥ jagdhavatsu

Compound jagdhavat -

Adverb -jagdhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria