Declension table of ?jakṣiṣyat

Deva

MasculineSingularDualPlural
Nominativejakṣiṣyan jakṣiṣyantau jakṣiṣyantaḥ
Vocativejakṣiṣyan jakṣiṣyantau jakṣiṣyantaḥ
Accusativejakṣiṣyantam jakṣiṣyantau jakṣiṣyataḥ
Instrumentaljakṣiṣyatā jakṣiṣyadbhyām jakṣiṣyadbhiḥ
Dativejakṣiṣyate jakṣiṣyadbhyām jakṣiṣyadbhyaḥ
Ablativejakṣiṣyataḥ jakṣiṣyadbhyām jakṣiṣyadbhyaḥ
Genitivejakṣiṣyataḥ jakṣiṣyatoḥ jakṣiṣyatām
Locativejakṣiṣyati jakṣiṣyatoḥ jakṣiṣyatsu

Compound jakṣiṣyat -

Adverb -jakṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria