Declension table of ?jakṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativejakṣaṇīyā jakṣaṇīye jakṣaṇīyāḥ
Vocativejakṣaṇīye jakṣaṇīye jakṣaṇīyāḥ
Accusativejakṣaṇīyām jakṣaṇīye jakṣaṇīyāḥ
Instrumentaljakṣaṇīyayā jakṣaṇīyābhyām jakṣaṇīyābhiḥ
Dativejakṣaṇīyāyai jakṣaṇīyābhyām jakṣaṇīyābhyaḥ
Ablativejakṣaṇīyāyāḥ jakṣaṇīyābhyām jakṣaṇīyābhyaḥ
Genitivejakṣaṇīyāyāḥ jakṣaṇīyayoḥ jakṣaṇīyānām
Locativejakṣaṇīyāyām jakṣaṇīyayoḥ jakṣaṇīyāsu

Adverb -jakṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria