Declension table of ?jagdhavatī

Deva

FeminineSingularDualPlural
Nominativejagdhavatī jagdhavatyau jagdhavatyaḥ
Vocativejagdhavati jagdhavatyau jagdhavatyaḥ
Accusativejagdhavatīm jagdhavatyau jagdhavatīḥ
Instrumentaljagdhavatyā jagdhavatībhyām jagdhavatībhiḥ
Dativejagdhavatyai jagdhavatībhyām jagdhavatībhyaḥ
Ablativejagdhavatyāḥ jagdhavatībhyām jagdhavatībhyaḥ
Genitivejagdhavatyāḥ jagdhavatyoḥ jagdhavatīnām
Locativejagdhavatyām jagdhavatyoḥ jagdhavatīṣu

Compound jagdhavati - jagdhavatī -

Adverb -jagdhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria