Declension table of ?jakṣatī

Deva

FeminineSingularDualPlural
Nominativejakṣatī jakṣatyau jakṣatyaḥ
Vocativejakṣati jakṣatyau jakṣatyaḥ
Accusativejakṣatīm jakṣatyau jakṣatīḥ
Instrumentaljakṣatyā jakṣatībhyām jakṣatībhiḥ
Dativejakṣatyai jakṣatībhyām jakṣatībhyaḥ
Ablativejakṣatyāḥ jakṣatībhyām jakṣatībhyaḥ
Genitivejakṣatyāḥ jakṣatyoḥ jakṣatīnām
Locativejakṣatyām jakṣatyoḥ jakṣatīṣu

Compound jakṣati - jakṣatī -

Adverb -jakṣati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria