Declension table of ?jakṣat

Deva

NeuterSingularDualPlural
Nominativejakṣat jakṣantī jakṣatī jakṣanti
Vocativejakṣat jakṣantī jakṣatī jakṣanti
Accusativejakṣat jakṣantī jakṣatī jakṣanti
Instrumentaljakṣatā jakṣadbhyām jakṣadbhiḥ
Dativejakṣate jakṣadbhyām jakṣadbhyaḥ
Ablativejakṣataḥ jakṣadbhyām jakṣadbhyaḥ
Genitivejakṣataḥ jakṣatoḥ jakṣatām
Locativejakṣati jakṣatoḥ jakṣatsu

Adverb -jakṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria