Declension table of ?jakṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejakṣyamāṇaḥ jakṣyamāṇau jakṣyamāṇāḥ
Vocativejakṣyamāṇa jakṣyamāṇau jakṣyamāṇāḥ
Accusativejakṣyamāṇam jakṣyamāṇau jakṣyamāṇān
Instrumentaljakṣyamāṇena jakṣyamāṇābhyām jakṣyamāṇaiḥ jakṣyamāṇebhiḥ
Dativejakṣyamāṇāya jakṣyamāṇābhyām jakṣyamāṇebhyaḥ
Ablativejakṣyamāṇāt jakṣyamāṇābhyām jakṣyamāṇebhyaḥ
Genitivejakṣyamāṇasya jakṣyamāṇayoḥ jakṣyamāṇānām
Locativejakṣyamāṇe jakṣyamāṇayoḥ jakṣyamāṇeṣu

Compound jakṣyamāṇa -

Adverb -jakṣyamāṇam -jakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria