Declension table of ?jakṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejakṣyamāṇā jakṣyamāṇe jakṣyamāṇāḥ
Vocativejakṣyamāṇe jakṣyamāṇe jakṣyamāṇāḥ
Accusativejakṣyamāṇām jakṣyamāṇe jakṣyamāṇāḥ
Instrumentaljakṣyamāṇayā jakṣyamāṇābhyām jakṣyamāṇābhiḥ
Dativejakṣyamāṇāyai jakṣyamāṇābhyām jakṣyamāṇābhyaḥ
Ablativejakṣyamāṇāyāḥ jakṣyamāṇābhyām jakṣyamāṇābhyaḥ
Genitivejakṣyamāṇāyāḥ jakṣyamāṇayoḥ jakṣyamāṇānām
Locativejakṣyamāṇāyām jakṣyamāṇayoḥ jakṣyamāṇāsu

Adverb -jakṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria