Declension table of ?jakṣitavyā

Deva

FeminineSingularDualPlural
Nominativejakṣitavyā jakṣitavye jakṣitavyāḥ
Vocativejakṣitavye jakṣitavye jakṣitavyāḥ
Accusativejakṣitavyām jakṣitavye jakṣitavyāḥ
Instrumentaljakṣitavyayā jakṣitavyābhyām jakṣitavyābhiḥ
Dativejakṣitavyāyai jakṣitavyābhyām jakṣitavyābhyaḥ
Ablativejakṣitavyāyāḥ jakṣitavyābhyām jakṣitavyābhyaḥ
Genitivejakṣitavyāyāḥ jakṣitavyayoḥ jakṣitavyānām
Locativejakṣitavyāyām jakṣitavyayoḥ jakṣitavyāsu

Adverb -jakṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria