Declension table of ?jajakṣvas

Deva

MasculineSingularDualPlural
Nominativejajakṣvān jajakṣvāṃsau jajakṣvāṃsaḥ
Vocativejajakṣvan jajakṣvāṃsau jajakṣvāṃsaḥ
Accusativejajakṣvāṃsam jajakṣvāṃsau jajakṣuṣaḥ
Instrumentaljajakṣuṣā jajakṣvadbhyām jajakṣvadbhiḥ
Dativejajakṣuṣe jajakṣvadbhyām jajakṣvadbhyaḥ
Ablativejajakṣuṣaḥ jajakṣvadbhyām jajakṣvadbhyaḥ
Genitivejajakṣuṣaḥ jajakṣuṣoḥ jajakṣuṣām
Locativejajakṣuṣi jajakṣuṣoḥ jajakṣvatsu

Compound jajakṣvat -

Adverb -jajakṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria