Conjugation tables of jakṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjakṣāmi jakṣāvaḥ jakṣāmaḥ
Secondjakṣasi jakṣathaḥ jakṣatha
Thirdjakṣati jakṣataḥ jakṣanti


PassiveSingularDualPlural
Firstjakṣye jakṣyāvahe jakṣyāmahe
Secondjakṣyase jakṣyethe jakṣyadhve
Thirdjakṣyate jakṣyete jakṣyante


Imperfect

ActiveSingularDualPlural
Firstajakṣam ajakṣāva ajakṣāma
Secondajakṣaḥ ajakṣatam ajakṣata
Thirdajakṣat ajakṣatām ajakṣan


PassiveSingularDualPlural
Firstajakṣye ajakṣyāvahi ajakṣyāmahi
Secondajakṣyathāḥ ajakṣyethām ajakṣyadhvam
Thirdajakṣyata ajakṣyetām ajakṣyanta


Optative

ActiveSingularDualPlural
Firstjakṣeyam jakṣeva jakṣema
Secondjakṣeḥ jakṣetam jakṣeta
Thirdjakṣet jakṣetām jakṣeyuḥ


PassiveSingularDualPlural
Firstjakṣyeya jakṣyevahi jakṣyemahi
Secondjakṣyethāḥ jakṣyeyāthām jakṣyedhvam
Thirdjakṣyeta jakṣyeyātām jakṣyeran


Imperative

ActiveSingularDualPlural
Firstjakṣāṇi jakṣāva jakṣāma
Secondjakṣa jakṣatam jakṣata
Thirdjakṣatu jakṣatām jakṣantu


PassiveSingularDualPlural
Firstjakṣyai jakṣyāvahai jakṣyāmahai
Secondjakṣyasva jakṣyethām jakṣyadhvam
Thirdjakṣyatām jakṣyetām jakṣyantām


Future

ActiveSingularDualPlural
Firstjakṣiṣyāmi jakṣiṣyāvaḥ jakṣiṣyāmaḥ
Secondjakṣiṣyasi jakṣiṣyathaḥ jakṣiṣyatha
Thirdjakṣiṣyati jakṣiṣyataḥ jakṣiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstjakṣitāsmi jakṣitāsvaḥ jakṣitāsmaḥ
Secondjakṣitāsi jakṣitāsthaḥ jakṣitāstha
Thirdjakṣitā jakṣitārau jakṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstjajakṣa jajakṣiva jajakṣima
Secondjajakṣitha jajakṣathuḥ jajakṣa
Thirdjajakṣa jajakṣatuḥ jajakṣuḥ


Benedictive

ActiveSingularDualPlural
Firstjakṣyāsam jakṣyāsva jakṣyāsma
Secondjakṣyāḥ jakṣyāstam jakṣyāsta
Thirdjakṣyāt jakṣyāstām jakṣyāsuḥ

Participles

Past Passive Participle
jagdha m. n. jagdhā f.

Past Active Participle
jagdhavat m. n. jagdhavatī f.

Present Active Participle
jakṣat m. n. jakṣantī f.

Present Passive Participle
jakṣyamāṇa m. n. jakṣyamāṇā f.

Future Active Participle
jakṣiṣyat m. n. jakṣiṣyantī f.

Future Passive Participle
jakṣitavya m. n. jakṣitavyā f.

Future Passive Participle
jakṣya m. n. jakṣyā f.

Future Passive Participle
jakṣaṇīya m. n. jakṣaṇīyā f.

Perfect Active Participle
jajakṣvas m. n. jajakṣuṣī f.

Indeclinable forms

Infinitive
jagdhum

Absolutive
jagdhvā

Absolutive
-jagdhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria