तिङन्तावली जक्ष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजक्षति जक्षतः जक्षन्ति
मध्यमजक्षसि जक्षथः जक्षथ
उत्तमजक्षामि जक्षावः जक्षामः


कर्मणिएकद्विबहु
प्रथमजक्ष्यते जक्ष्येते जक्ष्यन्ते
मध्यमजक्ष्यसे जक्ष्येथे जक्ष्यध्वे
उत्तमजक्ष्ये जक्ष्यावहे जक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजक्षत् अजक्षताम् अजक्षन्
मध्यमअजक्षः अजक्षतम् अजक्षत
उत्तमअजक्षम् अजक्षाव अजक्षाम


कर्मणिएकद्विबहु
प्रथमअजक्ष्यत अजक्ष्येताम् अजक्ष्यन्त
मध्यमअजक्ष्यथाः अजक्ष्येथाम् अजक्ष्यध्वम्
उत्तमअजक्ष्ये अजक्ष्यावहि अजक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजक्षेत् जक्षेताम् जक्षेयुः
मध्यमजक्षेः जक्षेतम् जक्षेत
उत्तमजक्षेयम् जक्षेव जक्षेम


कर्मणिएकद्विबहु
प्रथमजक्ष्येत जक्ष्येयाताम् जक्ष्येरन्
मध्यमजक्ष्येथाः जक्ष्येयाथाम् जक्ष्येध्वम्
उत्तमजक्ष्येय जक्ष्येवहि जक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजक्षतु जक्षताम् जक्षन्तु
मध्यमजक्ष जक्षतम् जक्षत
उत्तमजक्षाणि जक्षाव जक्षाम


कर्मणिएकद्विबहु
प्रथमजक्ष्यताम् जक्ष्येताम् जक्ष्यन्ताम्
मध्यमजक्ष्यस्व जक्ष्येथाम् जक्ष्यध्वम्
उत्तमजक्ष्यै जक्ष्यावहै जक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजक्षिष्यति जक्षिष्यतः जक्षिष्यन्ति
मध्यमजक्षिष्यसि जक्षिष्यथः जक्षिष्यथ
उत्तमजक्षिष्यामि जक्षिष्यावः जक्षिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमजक्षिता जक्षितारौ जक्षितारः
मध्यमजक्षितासि जक्षितास्थः जक्षितास्थ
उत्तमजक्षितास्मि जक्षितास्वः जक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजजक्ष जजक्षतुः जजक्षुः
मध्यमजजक्षिथ जजक्षथुः जजक्ष
उत्तमजजक्ष जजक्षिव जजक्षिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमजक्ष्यात् जक्ष्यास्ताम् जक्ष्यासुः
मध्यमजक्ष्याः जक्ष्यास्तम् जक्ष्यास्त
उत्तमजक्ष्यासम् जक्ष्यास्व जक्ष्यास्म

कृदन्त

क्त
जग्ध m. n. जग्धा f.

क्तवतु
जग्धवत् m. n. जग्धवती f.

शतृ
जक्षत् m. n. जक्षन्ती f.

शानच् कर्मणि
जक्ष्यमाण m. n. जक्ष्यमाणा f.

लुडादेश पर
जक्षिष्यत् m. n. जक्षिष्यन्ती f.

तव्य
जक्षितव्य m. n. जक्षितव्या f.

यत्
जक्ष्य m. n. जक्ष्या f.

अनीयर्
जक्षणीय m. n. जक्षणीया f.

लिडादेश पर
जजक्ष्वस् m. n. जजक्षुषी f.

अव्यय

तुमुन्
जग्धुम्

क्त्वा
जग्ध्वा

ल्यप्
॰जग्ध्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria