Conjugation tables of hval

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsthvalāmi hvalāvaḥ hvalāmaḥ
Secondhvalasi hvalathaḥ hvalatha
Thirdhvalati hvalataḥ hvalanti


PassiveSingularDualPlural
Firsthvalye hvalyāvahe hvalyāmahe
Secondhvalyase hvalyethe hvalyadhve
Thirdhvalyate hvalyete hvalyante


Imperfect

ActiveSingularDualPlural
Firstahvalam ahvalāva ahvalāma
Secondahvalaḥ ahvalatam ahvalata
Thirdahvalat ahvalatām ahvalan


PassiveSingularDualPlural
Firstahvalye ahvalyāvahi ahvalyāmahi
Secondahvalyathāḥ ahvalyethām ahvalyadhvam
Thirdahvalyata ahvalyetām ahvalyanta


Optative

ActiveSingularDualPlural
Firsthvaleyam hvaleva hvalema
Secondhvaleḥ hvaletam hvaleta
Thirdhvalet hvaletām hvaleyuḥ


PassiveSingularDualPlural
Firsthvalyeya hvalyevahi hvalyemahi
Secondhvalyethāḥ hvalyeyāthām hvalyedhvam
Thirdhvalyeta hvalyeyātām hvalyeran


Imperative

ActiveSingularDualPlural
Firsthvalāni hvalāva hvalāma
Secondhvala hvalatam hvalata
Thirdhvalatu hvalatām hvalantu


PassiveSingularDualPlural
Firsthvalyai hvalyāvahai hvalyāmahai
Secondhvalyasva hvalyethām hvalyadhvam
Thirdhvalyatām hvalyetām hvalyantām


Future

ActiveSingularDualPlural
Firsthvaliṣyāmi hvaliṣyāvaḥ hvaliṣyāmaḥ
Secondhvaliṣyasi hvaliṣyathaḥ hvaliṣyatha
Thirdhvaliṣyati hvaliṣyataḥ hvaliṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firsthvalitāsmi hvalitāsvaḥ hvalitāsmaḥ
Secondhvalitāsi hvalitāsthaḥ hvalitāstha
Thirdhvalitā hvalitārau hvalitāraḥ


Perfect

ActiveSingularDualPlural
Firstjahvāla jahvala jahvaliva jahvalima
Secondjahvalitha jahvalathuḥ jahvala
Thirdjahvāla jahvalatuḥ jahvaluḥ


Benedictive

ActiveSingularDualPlural
Firsthvalyāsam hvalyāsva hvalyāsma
Secondhvalyāḥ hvalyāstam hvalyāsta
Thirdhvalyāt hvalyāstām hvalyāsuḥ

Participles

Past Passive Participle
hvalita m. n. hvalitā f.

Past Active Participle
hvalitavat m. n. hvalitavatī f.

Present Active Participle
hvalat m. n. hvalantī f.

Present Passive Participle
hvalyamāna m. n. hvalyamānā f.

Future Active Participle
hvaliṣyat m. n. hvaliṣyantī f.

Future Passive Participle
hvalitavya m. n. hvalitavyā f.

Future Passive Participle
hvālya m. n. hvālyā f.

Future Passive Participle
hvalanīya m. n. hvalanīyā f.

Perfect Active Participle
jahvalvas m. n. jahvaluṣī f.

Indeclinable forms

Infinitive
hvalitum

Absolutive
hvalitvā

Absolutive
-hvalya

Causative Conjugation

Present

ActiveSingularDualPlural
Firsthvālayāmi hvalayāmi hvālayāvaḥ hvalayāvaḥ hvālayāmaḥ hvalayāmaḥ
Secondhvālayasi hvalayasi hvālayathaḥ hvalayathaḥ hvālayatha hvalayatha
Thirdhvālayati hvalayati hvālayataḥ hvalayataḥ hvālayanti hvalayanti


MiddleSingularDualPlural
Firsthvālaye hvalaye hvālayāvahe hvalayāvahe hvālayāmahe hvalayāmahe
Secondhvālayase hvalayase hvālayethe hvalayethe hvālayadhve hvalayadhve
Thirdhvālayate hvalayate hvālayete hvalayete hvālayante hvalayante


PassiveSingularDualPlural
Firsthvālye hvalye hvālyāvahe hvalyāvahe hvālyāmahe hvalyāmahe
Secondhvālyase hvalyase hvālyethe hvalyethe hvālyadhve hvalyadhve
Thirdhvālyate hvalyate hvālyete hvalyete hvālyante hvalyante


Imperfect

ActiveSingularDualPlural
Firstahvālayam ahvalayam ahvālayāva ahvalayāva ahvālayāma ahvalayāma
Secondahvālayaḥ ahvalayaḥ ahvālayatam ahvalayatam ahvālayata ahvalayata
Thirdahvālayat ahvalayat ahvālayatām ahvalayatām ahvālayan ahvalayan


MiddleSingularDualPlural
Firstahvālaye ahvalaye ahvālayāvahi ahvalayāvahi ahvālayāmahi ahvalayāmahi
Secondahvālayathāḥ ahvalayathāḥ ahvālayethām ahvalayethām ahvālayadhvam ahvalayadhvam
Thirdahvālayata ahvalayata ahvālayetām ahvalayetām ahvālayanta ahvalayanta


PassiveSingularDualPlural
Firstahvālye ahvalye ahvālyāvahi ahvalyāvahi ahvālyāmahi ahvalyāmahi
Secondahvālyathāḥ ahvalyathāḥ ahvālyethām ahvalyethām ahvālyadhvam ahvalyadhvam
Thirdahvālyata ahvalyata ahvālyetām ahvalyetām ahvālyanta ahvalyanta


Optative

ActiveSingularDualPlural
Firsthvālayeyam hvalayeyam hvālayeva hvalayeva hvālayema hvalayema
Secondhvālayeḥ hvalayeḥ hvālayetam hvalayetam hvālayeta hvalayeta
Thirdhvālayet hvalayet hvālayetām hvalayetām hvālayeyuḥ hvalayeyuḥ


MiddleSingularDualPlural
Firsthvālayeya hvalayeya hvālayevahi hvalayevahi hvālayemahi hvalayemahi
Secondhvālayethāḥ hvalayethāḥ hvālayeyāthām hvalayeyāthām hvālayedhvam hvalayedhvam
Thirdhvālayeta hvalayeta hvālayeyātām hvalayeyātām hvālayeran hvalayeran


PassiveSingularDualPlural
Firsthvālyeya hvalyeya hvālyevahi hvalyevahi hvālyemahi hvalyemahi
Secondhvālyethāḥ hvalyethāḥ hvālyeyāthām hvalyeyāthām hvālyedhvam hvalyedhvam
Thirdhvālyeta hvalyeta hvālyeyātām hvalyeyātām hvālyeran hvalyeran


Imperative

ActiveSingularDualPlural
Firsthvālayāni hvalayāni hvālayāva hvalayāva hvālayāma hvalayāma
Secondhvālaya hvalaya hvālayatam hvalayatam hvālayata hvalayata
Thirdhvālayatu hvalayatu hvālayatām hvalayatām hvālayantu hvalayantu


MiddleSingularDualPlural
Firsthvālayai hvalayai hvālayāvahai hvalayāvahai hvālayāmahai hvalayāmahai
Secondhvālayasva hvalayasva hvālayethām hvalayethām hvālayadhvam hvalayadhvam
Thirdhvālayatām hvalayatām hvālayetām hvalayetām hvālayantām hvalayantām


PassiveSingularDualPlural
Firsthvālyai hvalyai hvālyāvahai hvalyāvahai hvālyāmahai hvalyāmahai
Secondhvālyasva hvalyasva hvālyethām hvalyethām hvālyadhvam hvalyadhvam
Thirdhvālyatām hvalyatām hvālyetām hvalyetām hvālyantām hvalyantām


Future

ActiveSingularDualPlural
Firsthvālayiṣyāmi hvalayiṣyāmi hvālayiṣyāvaḥ hvalayiṣyāvaḥ hvālayiṣyāmaḥ hvalayiṣyāmaḥ
Secondhvālayiṣyasi hvalayiṣyasi hvālayiṣyathaḥ hvalayiṣyathaḥ hvālayiṣyatha hvalayiṣyatha
Thirdhvālayiṣyati hvalayiṣyati hvālayiṣyataḥ hvalayiṣyataḥ hvālayiṣyanti hvalayiṣyanti


MiddleSingularDualPlural
Firsthvālayiṣye hvalayiṣye hvālayiṣyāvahe hvalayiṣyāvahe hvālayiṣyāmahe hvalayiṣyāmahe
Secondhvālayiṣyase hvalayiṣyase hvālayiṣyethe hvalayiṣyethe hvālayiṣyadhve hvalayiṣyadhve
Thirdhvālayiṣyate hvalayiṣyate hvālayiṣyete hvalayiṣyete hvālayiṣyante hvalayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthvālayitāsmi hvalayitāsmi hvālayitāsvaḥ hvalayitāsvaḥ hvālayitāsmaḥ hvalayitāsmaḥ
Secondhvālayitāsi hvalayitāsi hvālayitāsthaḥ hvalayitāsthaḥ hvālayitāstha hvalayitāstha
Thirdhvālayitā hvalayitā hvālayitārau hvalayitārau hvālayitāraḥ hvalayitāraḥ

Participles

Past Passive Participle
hvālita m. n. hvālitā f.

Past Passive Participle
hvalita m. n. hvalitā f.

Past Active Participle
hvalitavat m. n. hvalitavatī f.

Past Active Participle
hvālitavat m. n. hvālitavatī f.

Present Active Participle
hvālayat m. n. hvālayantī f.

Present Active Participle
hvalayat m. n. hvalayantī f.

Present Middle Participle
hvalayamāna m. n. hvalayamānā f.

Present Middle Participle
hvālayamāna m. n. hvālayamānā f.

Present Passive Participle
hvālyamāna m. n. hvālyamānā f.

Present Passive Participle
hvalyamāna m. n. hvalyamānā f.

Future Active Participle
hvalayiṣyat m. n. hvalayiṣyantī f.

Future Active Participle
hvālayiṣyat m. n. hvālayiṣyantī f.

Future Middle Participle
hvālayiṣyamāṇa m. n. hvālayiṣyamāṇā f.

Future Middle Participle
hvalayiṣyamāṇa m. n. hvalayiṣyamāṇā f.

Future Passive Participle
hvalya m. n. hvalyā f.

Future Passive Participle
hvalanīya m. n. hvalanīyā f.

Future Passive Participle
hvalayitavya m. n. hvalayitavyā f.

Future Passive Participle
hvālya m. n. hvālyā f.

Future Passive Participle
hvālanīya m. n. hvālanīyā f.

Future Passive Participle
hvālayitavya m. n. hvālayitavyā f.

Indeclinable forms

Infinitive
hvālayitum

Infinitive
hvalayitum

Absolutive
hvālayitvā

Absolutive
hvalayitvā

Absolutive
-hvālya

Absolutive
-hvalya

Periphrastic Perfect
hvālayām

Periphrastic Perfect
hvalayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria