Declension table of ?hvalyamāna

Deva

MasculineSingularDualPlural
Nominativehvalyamānaḥ hvalyamānau hvalyamānāḥ
Vocativehvalyamāna hvalyamānau hvalyamānāḥ
Accusativehvalyamānam hvalyamānau hvalyamānān
Instrumentalhvalyamānena hvalyamānābhyām hvalyamānaiḥ hvalyamānebhiḥ
Dativehvalyamānāya hvalyamānābhyām hvalyamānebhyaḥ
Ablativehvalyamānāt hvalyamānābhyām hvalyamānebhyaḥ
Genitivehvalyamānasya hvalyamānayoḥ hvalyamānānām
Locativehvalyamāne hvalyamānayoḥ hvalyamāneṣu

Compound hvalyamāna -

Adverb -hvalyamānam -hvalyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria