Declension table of ?hvalitavya

Deva

NeuterSingularDualPlural
Nominativehvalitavyam hvalitavye hvalitavyāni
Vocativehvalitavya hvalitavye hvalitavyāni
Accusativehvalitavyam hvalitavye hvalitavyāni
Instrumentalhvalitavyena hvalitavyābhyām hvalitavyaiḥ
Dativehvalitavyāya hvalitavyābhyām hvalitavyebhyaḥ
Ablativehvalitavyāt hvalitavyābhyām hvalitavyebhyaḥ
Genitivehvalitavyasya hvalitavyayoḥ hvalitavyānām
Locativehvalitavye hvalitavyayoḥ hvalitavyeṣu

Compound hvalitavya -

Adverb -hvalitavyam -hvalitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria