Declension table of ?hvālita

Deva

MasculineSingularDualPlural
Nominativehvālitaḥ hvālitau hvālitāḥ
Vocativehvālita hvālitau hvālitāḥ
Accusativehvālitam hvālitau hvālitān
Instrumentalhvālitena hvālitābhyām hvālitaiḥ hvālitebhiḥ
Dativehvālitāya hvālitābhyām hvālitebhyaḥ
Ablativehvālitāt hvālitābhyām hvālitebhyaḥ
Genitivehvālitasya hvālitayoḥ hvālitānām
Locativehvālite hvālitayoḥ hvāliteṣu

Compound hvālita -

Adverb -hvālitam -hvālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria