Declension table of ?hvalitavat

Deva

MasculineSingularDualPlural
Nominativehvalitavān hvalitavantau hvalitavantaḥ
Vocativehvalitavan hvalitavantau hvalitavantaḥ
Accusativehvalitavantam hvalitavantau hvalitavataḥ
Instrumentalhvalitavatā hvalitavadbhyām hvalitavadbhiḥ
Dativehvalitavate hvalitavadbhyām hvalitavadbhyaḥ
Ablativehvalitavataḥ hvalitavadbhyām hvalitavadbhyaḥ
Genitivehvalitavataḥ hvalitavatoḥ hvalitavatām
Locativehvalitavati hvalitavatoḥ hvalitavatsu

Compound hvalitavat -

Adverb -hvalitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria