Declension table of ?hvalyamānā

Deva

FeminineSingularDualPlural
Nominativehvalyamānā hvalyamāne hvalyamānāḥ
Vocativehvalyamāne hvalyamāne hvalyamānāḥ
Accusativehvalyamānām hvalyamāne hvalyamānāḥ
Instrumentalhvalyamānayā hvalyamānābhyām hvalyamānābhiḥ
Dativehvalyamānāyai hvalyamānābhyām hvalyamānābhyaḥ
Ablativehvalyamānāyāḥ hvalyamānābhyām hvalyamānābhyaḥ
Genitivehvalyamānāyāḥ hvalyamānayoḥ hvalyamānānām
Locativehvalyamānāyām hvalyamānayoḥ hvalyamānāsu

Adverb -hvalyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria