Declension table of ?hvalayantī

Deva

FeminineSingularDualPlural
Nominativehvalayantī hvalayantyau hvalayantyaḥ
Vocativehvalayanti hvalayantyau hvalayantyaḥ
Accusativehvalayantīm hvalayantyau hvalayantīḥ
Instrumentalhvalayantyā hvalayantībhyām hvalayantībhiḥ
Dativehvalayantyai hvalayantībhyām hvalayantībhyaḥ
Ablativehvalayantyāḥ hvalayantībhyām hvalayantībhyaḥ
Genitivehvalayantyāḥ hvalayantyoḥ hvalayantīnām
Locativehvalayantyām hvalayantyoḥ hvalayantīṣu

Compound hvalayanti - hvalayantī -

Adverb -hvalayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria