Declension table of ?hvalayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativehvalayiṣyamāṇam hvalayiṣyamāṇe hvalayiṣyamāṇāni
Vocativehvalayiṣyamāṇa hvalayiṣyamāṇe hvalayiṣyamāṇāni
Accusativehvalayiṣyamāṇam hvalayiṣyamāṇe hvalayiṣyamāṇāni
Instrumentalhvalayiṣyamāṇena hvalayiṣyamāṇābhyām hvalayiṣyamāṇaiḥ
Dativehvalayiṣyamāṇāya hvalayiṣyamāṇābhyām hvalayiṣyamāṇebhyaḥ
Ablativehvalayiṣyamāṇāt hvalayiṣyamāṇābhyām hvalayiṣyamāṇebhyaḥ
Genitivehvalayiṣyamāṇasya hvalayiṣyamāṇayoḥ hvalayiṣyamāṇānām
Locativehvalayiṣyamāṇe hvalayiṣyamāṇayoḥ hvalayiṣyamāṇeṣu

Compound hvalayiṣyamāṇa -

Adverb -hvalayiṣyamāṇam -hvalayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria