Declension table of ?hvālayitavyā

Deva

FeminineSingularDualPlural
Nominativehvālayitavyā hvālayitavye hvālayitavyāḥ
Vocativehvālayitavye hvālayitavye hvālayitavyāḥ
Accusativehvālayitavyām hvālayitavye hvālayitavyāḥ
Instrumentalhvālayitavyayā hvālayitavyābhyām hvālayitavyābhiḥ
Dativehvālayitavyāyai hvālayitavyābhyām hvālayitavyābhyaḥ
Ablativehvālayitavyāyāḥ hvālayitavyābhyām hvālayitavyābhyaḥ
Genitivehvālayitavyāyāḥ hvālayitavyayoḥ hvālayitavyānām
Locativehvālayitavyāyām hvālayitavyayoḥ hvālayitavyāsu

Adverb -hvālayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria