Declension table of ?hvālitavat

Deva

NeuterSingularDualPlural
Nominativehvālitavat hvālitavantī hvālitavatī hvālitavanti
Vocativehvālitavat hvālitavantī hvālitavatī hvālitavanti
Accusativehvālitavat hvālitavantī hvālitavatī hvālitavanti
Instrumentalhvālitavatā hvālitavadbhyām hvālitavadbhiḥ
Dativehvālitavate hvālitavadbhyām hvālitavadbhyaḥ
Ablativehvālitavataḥ hvālitavadbhyām hvālitavadbhyaḥ
Genitivehvālitavataḥ hvālitavatoḥ hvālitavatām
Locativehvālitavati hvālitavatoḥ hvālitavatsu

Adverb -hvālitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria