Declension table of ?jahvaluṣī

Deva

FeminineSingularDualPlural
Nominativejahvaluṣī jahvaluṣyau jahvaluṣyaḥ
Vocativejahvaluṣi jahvaluṣyau jahvaluṣyaḥ
Accusativejahvaluṣīm jahvaluṣyau jahvaluṣīḥ
Instrumentaljahvaluṣyā jahvaluṣībhyām jahvaluṣībhiḥ
Dativejahvaluṣyai jahvaluṣībhyām jahvaluṣībhyaḥ
Ablativejahvaluṣyāḥ jahvaluṣībhyām jahvaluṣībhyaḥ
Genitivejahvaluṣyāḥ jahvaluṣyoḥ jahvaluṣīṇām
Locativejahvaluṣyām jahvaluṣyoḥ jahvaluṣīṣu

Compound jahvaluṣi - jahvaluṣī -

Adverb -jahvaluṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria