Declension table of ?hvalitavya

Deva

MasculineSingularDualPlural
Nominativehvalitavyaḥ hvalitavyau hvalitavyāḥ
Vocativehvalitavya hvalitavyau hvalitavyāḥ
Accusativehvalitavyam hvalitavyau hvalitavyān
Instrumentalhvalitavyena hvalitavyābhyām hvalitavyaiḥ hvalitavyebhiḥ
Dativehvalitavyāya hvalitavyābhyām hvalitavyebhyaḥ
Ablativehvalitavyāt hvalitavyābhyām hvalitavyebhyaḥ
Genitivehvalitavyasya hvalitavyayoḥ hvalitavyānām
Locativehvalitavye hvalitavyayoḥ hvalitavyeṣu

Compound hvalitavya -

Adverb -hvalitavyam -hvalitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria