Conjugation tables of hṛṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsthṛṣyāmi hṛṣyāvaḥ hṛṣyāmaḥ
Secondhṛṣyasi hṛṣyathaḥ hṛṣyatha
Thirdhṛṣyati hṛṣyataḥ hṛṣyanti


PassiveSingularDualPlural
Firsthṛṣye hṛṣyāvahe hṛṣyāmahe
Secondhṛṣyase hṛṣyethe hṛṣyadhve
Thirdhṛṣyate hṛṣyete hṛṣyante


Imperfect

ActiveSingularDualPlural
Firstahṛṣyam ahṛṣyāva ahṛṣyāma
Secondahṛṣyaḥ ahṛṣyatam ahṛṣyata
Thirdahṛṣyat ahṛṣyatām ahṛṣyan


PassiveSingularDualPlural
Firstahṛṣye ahṛṣyāvahi ahṛṣyāmahi
Secondahṛṣyathāḥ ahṛṣyethām ahṛṣyadhvam
Thirdahṛṣyata ahṛṣyetām ahṛṣyanta


Optative

ActiveSingularDualPlural
Firsthṛṣyeyam hṛṣyeva hṛṣyema
Secondhṛṣyeḥ hṛṣyetam hṛṣyeta
Thirdhṛṣyet hṛṣyetām hṛṣyeyuḥ


PassiveSingularDualPlural
Firsthṛṣyeya hṛṣyevahi hṛṣyemahi
Secondhṛṣyethāḥ hṛṣyeyāthām hṛṣyedhvam
Thirdhṛṣyeta hṛṣyeyātām hṛṣyeran


Imperative

ActiveSingularDualPlural
Firsthṛṣyāṇi hṛṣyāva hṛṣyāma
Secondhṛṣya hṛṣyatam hṛṣyata
Thirdhṛṣyatu hṛṣyatām hṛṣyantu


PassiveSingularDualPlural
Firsthṛṣyai hṛṣyāvahai hṛṣyāmahai
Secondhṛṣyasva hṛṣyethām hṛṣyadhvam
Thirdhṛṣyatām hṛṣyetām hṛṣyantām


Future

ActiveSingularDualPlural
Firstharṣiṣyāmi harṣiṣyāvaḥ harṣiṣyāmaḥ
Secondharṣiṣyasi harṣiṣyathaḥ harṣiṣyatha
Thirdharṣiṣyati harṣiṣyataḥ harṣiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstharṣitāsmi harṣitāsvaḥ harṣitāsmaḥ
Secondharṣitāsi harṣitāsthaḥ harṣitāstha
Thirdharṣitā harṣitārau harṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstjaharṣa jahṛṣiva jahṛṣima
Secondjaharṣitha jahṛṣathuḥ jahṛṣa
Thirdjaharṣa jahṛṣatuḥ jahṛṣuḥ


Benedictive

ActiveSingularDualPlural
Firsthṛṣyāsam hṛṣyāsva hṛṣyāsma
Secondhṛṣyāḥ hṛṣyāstam hṛṣyāsta
Thirdhṛṣyāt hṛṣyāstām hṛṣyāsuḥ

Participles

Past Passive Participle
hṛṣita m. n. hṛṣitā f.

Past Passive Participle
hṛṣṭa m. n. hṛṣṭā f.

Past Active Participle
hṛṣṭavat m. n. hṛṣṭavatī f.

Past Active Participle
hṛṣitavat m. n. hṛṣitavatī f.

Present Active Participle
hṛṣyat m. n. hṛṣyantī f.

Present Passive Participle
hṛṣyamāṇa m. n. hṛṣyamāṇā f.

Future Active Participle
harṣiṣyat m. n. harṣiṣyantī f.

Future Passive Participle
harṣitavya m. n. harṣitavyā f.

Future Passive Participle
hṛṣya m. n. hṛṣyā f.

Future Passive Participle
harṣaṇīya m. n. harṣaṇīyā f.

Perfect Active Participle
jahṛṣvas m. n. jahṛṣuṣī f.

Indeclinable forms

Infinitive
harṣitum

Absolutive
hṛṣṭvā

Absolutive
harṣitvā

Absolutive
-hṛṣya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstharṣayāmi harṣayāvaḥ harṣayāmaḥ
Secondharṣayasi harṣayathaḥ harṣayatha
Thirdharṣayati harṣayataḥ harṣayanti


MiddleSingularDualPlural
Firstharṣaye harṣayāvahe harṣayāmahe
Secondharṣayase harṣayethe harṣayadhve
Thirdharṣayate harṣayete harṣayante


PassiveSingularDualPlural
Firstharṣye harṣyāvahe harṣyāmahe
Secondharṣyase harṣyethe harṣyadhve
Thirdharṣyate harṣyete harṣyante


Imperfect

ActiveSingularDualPlural
Firstaharṣayam aharṣayāva aharṣayāma
Secondaharṣayaḥ aharṣayatam aharṣayata
Thirdaharṣayat aharṣayatām aharṣayan


MiddleSingularDualPlural
Firstaharṣaye aharṣayāvahi aharṣayāmahi
Secondaharṣayathāḥ aharṣayethām aharṣayadhvam
Thirdaharṣayata aharṣayetām aharṣayanta


PassiveSingularDualPlural
Firstaharṣye aharṣyāvahi aharṣyāmahi
Secondaharṣyathāḥ aharṣyethām aharṣyadhvam
Thirdaharṣyata aharṣyetām aharṣyanta


Optative

ActiveSingularDualPlural
Firstharṣayeyam harṣayeva harṣayema
Secondharṣayeḥ harṣayetam harṣayeta
Thirdharṣayet harṣayetām harṣayeyuḥ


MiddleSingularDualPlural
Firstharṣayeya harṣayevahi harṣayemahi
Secondharṣayethāḥ harṣayeyāthām harṣayedhvam
Thirdharṣayeta harṣayeyātām harṣayeran


PassiveSingularDualPlural
Firstharṣyeya harṣyevahi harṣyemahi
Secondharṣyethāḥ harṣyeyāthām harṣyedhvam
Thirdharṣyeta harṣyeyātām harṣyeran


Imperative

ActiveSingularDualPlural
Firstharṣayāṇi harṣayāva harṣayāma
Secondharṣaya harṣayatam harṣayata
Thirdharṣayatu harṣayatām harṣayantu


MiddleSingularDualPlural
Firstharṣayai harṣayāvahai harṣayāmahai
Secondharṣayasva harṣayethām harṣayadhvam
Thirdharṣayatām harṣayetām harṣayantām


PassiveSingularDualPlural
Firstharṣyai harṣyāvahai harṣyāmahai
Secondharṣyasva harṣyethām harṣyadhvam
Thirdharṣyatām harṣyetām harṣyantām


Future

ActiveSingularDualPlural
Firstharṣayiṣyāmi harṣayiṣyāvaḥ harṣayiṣyāmaḥ
Secondharṣayiṣyasi harṣayiṣyathaḥ harṣayiṣyatha
Thirdharṣayiṣyati harṣayiṣyataḥ harṣayiṣyanti


MiddleSingularDualPlural
Firstharṣayiṣye harṣayiṣyāvahe harṣayiṣyāmahe
Secondharṣayiṣyase harṣayiṣyethe harṣayiṣyadhve
Thirdharṣayiṣyate harṣayiṣyete harṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstharṣayitāsmi harṣayitāsvaḥ harṣayitāsmaḥ
Secondharṣayitāsi harṣayitāsthaḥ harṣayitāstha
Thirdharṣayitā harṣayitārau harṣayitāraḥ

Participles

Past Passive Participle
harṣita m. n. harṣitā f.

Past Active Participle
harṣitavat m. n. harṣitavatī f.

Present Active Participle
harṣayat m. n. harṣayantī f.

Present Middle Participle
harṣayamāṇa m. n. harṣayamāṇā f.

Present Passive Participle
harṣyamāṇa m. n. harṣyamāṇā f.

Future Active Participle
harṣayiṣyat m. n. harṣayiṣyantī f.

Future Middle Participle
harṣayiṣyamāṇa m. n. harṣayiṣyamāṇā f.

Future Passive Participle
harṣya m. n. harṣyā f.

Future Passive Participle
harṣaṇīya m. n. harṣaṇīyā f.

Future Passive Participle
harṣayitavya m. n. harṣayitavyā f.

Indeclinable forms

Infinitive
harṣayitum

Absolutive
harṣayitvā

Absolutive
-harṣya

Periphrastic Perfect
harṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria