Declension table of ?harṣitavya

Deva

MasculineSingularDualPlural
Nominativeharṣitavyaḥ harṣitavyau harṣitavyāḥ
Vocativeharṣitavya harṣitavyau harṣitavyāḥ
Accusativeharṣitavyam harṣitavyau harṣitavyān
Instrumentalharṣitavyena harṣitavyābhyām harṣitavyaiḥ harṣitavyebhiḥ
Dativeharṣitavyāya harṣitavyābhyām harṣitavyebhyaḥ
Ablativeharṣitavyāt harṣitavyābhyām harṣitavyebhyaḥ
Genitiveharṣitavyasya harṣitavyayoḥ harṣitavyānām
Locativeharṣitavye harṣitavyayoḥ harṣitavyeṣu

Compound harṣitavya -

Adverb -harṣitavyam -harṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria