Declension table of harṣita

Deva

NeuterSingularDualPlural
Nominativeharṣitam harṣite harṣitāni
Vocativeharṣita harṣite harṣitāni
Accusativeharṣitam harṣite harṣitāni
Instrumentalharṣitena harṣitābhyām harṣitaiḥ
Dativeharṣitāya harṣitābhyām harṣitebhyaḥ
Ablativeharṣitāt harṣitābhyām harṣitebhyaḥ
Genitiveharṣitasya harṣitayoḥ harṣitānām
Locativeharṣite harṣitayoḥ harṣiteṣu

Compound harṣita -

Adverb -harṣitam -harṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria