Declension table of ?harṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativeharṣayamāṇam harṣayamāṇe harṣayamāṇāni
Vocativeharṣayamāṇa harṣayamāṇe harṣayamāṇāni
Accusativeharṣayamāṇam harṣayamāṇe harṣayamāṇāni
Instrumentalharṣayamāṇena harṣayamāṇābhyām harṣayamāṇaiḥ
Dativeharṣayamāṇāya harṣayamāṇābhyām harṣayamāṇebhyaḥ
Ablativeharṣayamāṇāt harṣayamāṇābhyām harṣayamāṇebhyaḥ
Genitiveharṣayamāṇasya harṣayamāṇayoḥ harṣayamāṇānām
Locativeharṣayamāṇe harṣayamāṇayoḥ harṣayamāṇeṣu

Compound harṣayamāṇa -

Adverb -harṣayamāṇam -harṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria