Declension table of hṛṣita

Deva

NeuterSingularDualPlural
Nominativehṛṣitam hṛṣite hṛṣitāni
Vocativehṛṣita hṛṣite hṛṣitāni
Accusativehṛṣitam hṛṣite hṛṣitāni
Instrumentalhṛṣitena hṛṣitābhyām hṛṣitaiḥ
Dativehṛṣitāya hṛṣitābhyām hṛṣitebhyaḥ
Ablativehṛṣitāt hṛṣitābhyām hṛṣitebhyaḥ
Genitivehṛṣitasya hṛṣitayoḥ hṛṣitānām
Locativehṛṣite hṛṣitayoḥ hṛṣiteṣu

Compound hṛṣita -

Adverb -hṛṣitam -hṛṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria