Declension table of ?harṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeharṣayiṣyantī harṣayiṣyantyau harṣayiṣyantyaḥ
Vocativeharṣayiṣyanti harṣayiṣyantyau harṣayiṣyantyaḥ
Accusativeharṣayiṣyantīm harṣayiṣyantyau harṣayiṣyantīḥ
Instrumentalharṣayiṣyantyā harṣayiṣyantībhyām harṣayiṣyantībhiḥ
Dativeharṣayiṣyantyai harṣayiṣyantībhyām harṣayiṣyantībhyaḥ
Ablativeharṣayiṣyantyāḥ harṣayiṣyantībhyām harṣayiṣyantībhyaḥ
Genitiveharṣayiṣyantyāḥ harṣayiṣyantyoḥ harṣayiṣyantīnām
Locativeharṣayiṣyantyām harṣayiṣyantyoḥ harṣayiṣyantīṣu

Compound harṣayiṣyanti - harṣayiṣyantī -

Adverb -harṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria