Declension table of ?harṣayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeharṣayiṣyamāṇaḥ harṣayiṣyamāṇau harṣayiṣyamāṇāḥ
Vocativeharṣayiṣyamāṇa harṣayiṣyamāṇau harṣayiṣyamāṇāḥ
Accusativeharṣayiṣyamāṇam harṣayiṣyamāṇau harṣayiṣyamāṇān
Instrumentalharṣayiṣyamāṇena harṣayiṣyamāṇābhyām harṣayiṣyamāṇaiḥ harṣayiṣyamāṇebhiḥ
Dativeharṣayiṣyamāṇāya harṣayiṣyamāṇābhyām harṣayiṣyamāṇebhyaḥ
Ablativeharṣayiṣyamāṇāt harṣayiṣyamāṇābhyām harṣayiṣyamāṇebhyaḥ
Genitiveharṣayiṣyamāṇasya harṣayiṣyamāṇayoḥ harṣayiṣyamāṇānām
Locativeharṣayiṣyamāṇe harṣayiṣyamāṇayoḥ harṣayiṣyamāṇeṣu

Compound harṣayiṣyamāṇa -

Adverb -harṣayiṣyamāṇam -harṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria