Declension table of ?harṣayitavya

Deva

NeuterSingularDualPlural
Nominativeharṣayitavyam harṣayitavye harṣayitavyāni
Vocativeharṣayitavya harṣayitavye harṣayitavyāni
Accusativeharṣayitavyam harṣayitavye harṣayitavyāni
Instrumentalharṣayitavyena harṣayitavyābhyām harṣayitavyaiḥ
Dativeharṣayitavyāya harṣayitavyābhyām harṣayitavyebhyaḥ
Ablativeharṣayitavyāt harṣayitavyābhyām harṣayitavyebhyaḥ
Genitiveharṣayitavyasya harṣayitavyayoḥ harṣayitavyānām
Locativeharṣayitavye harṣayitavyayoḥ harṣayitavyeṣu

Compound harṣayitavya -

Adverb -harṣayitavyam -harṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria