Declension table of harṣita

Deva

MasculineSingularDualPlural
Nominativeharṣitaḥ harṣitau harṣitāḥ
Vocativeharṣita harṣitau harṣitāḥ
Accusativeharṣitam harṣitau harṣitān
Instrumentalharṣitena harṣitābhyām harṣitaiḥ harṣitebhiḥ
Dativeharṣitāya harṣitābhyām harṣitebhyaḥ
Ablativeharṣitāt harṣitābhyām harṣitebhyaḥ
Genitiveharṣitasya harṣitayoḥ harṣitānām
Locativeharṣite harṣitayoḥ harṣiteṣu

Compound harṣita -

Adverb -harṣitam -harṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria