Declension table of ?harṣitavat

Deva

MasculineSingularDualPlural
Nominativeharṣitavān harṣitavantau harṣitavantaḥ
Vocativeharṣitavan harṣitavantau harṣitavantaḥ
Accusativeharṣitavantam harṣitavantau harṣitavataḥ
Instrumentalharṣitavatā harṣitavadbhyām harṣitavadbhiḥ
Dativeharṣitavate harṣitavadbhyām harṣitavadbhyaḥ
Ablativeharṣitavataḥ harṣitavadbhyām harṣitavadbhyaḥ
Genitiveharṣitavataḥ harṣitavatoḥ harṣitavatām
Locativeharṣitavati harṣitavatoḥ harṣitavatsu

Compound harṣitavat -

Adverb -harṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria