Declension table of ?harṣayitavya

Deva

MasculineSingularDualPlural
Nominativeharṣayitavyaḥ harṣayitavyau harṣayitavyāḥ
Vocativeharṣayitavya harṣayitavyau harṣayitavyāḥ
Accusativeharṣayitavyam harṣayitavyau harṣayitavyān
Instrumentalharṣayitavyena harṣayitavyābhyām harṣayitavyaiḥ harṣayitavyebhiḥ
Dativeharṣayitavyāya harṣayitavyābhyām harṣayitavyebhyaḥ
Ablativeharṣayitavyāt harṣayitavyābhyām harṣayitavyebhyaḥ
Genitiveharṣayitavyasya harṣayitavyayoḥ harṣayitavyānām
Locativeharṣayitavye harṣayitavyayoḥ harṣayitavyeṣu

Compound harṣayitavya -

Adverb -harṣayitavyam -harṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria