Declension table of ?jahṛṣuṣī

Deva

FeminineSingularDualPlural
Nominativejahṛṣuṣī jahṛṣuṣyau jahṛṣuṣyaḥ
Vocativejahṛṣuṣi jahṛṣuṣyau jahṛṣuṣyaḥ
Accusativejahṛṣuṣīm jahṛṣuṣyau jahṛṣuṣīḥ
Instrumentaljahṛṣuṣyā jahṛṣuṣībhyām jahṛṣuṣībhiḥ
Dativejahṛṣuṣyai jahṛṣuṣībhyām jahṛṣuṣībhyaḥ
Ablativejahṛṣuṣyāḥ jahṛṣuṣībhyām jahṛṣuṣībhyaḥ
Genitivejahṛṣuṣyāḥ jahṛṣuṣyoḥ jahṛṣuṣīṇām
Locativejahṛṣuṣyām jahṛṣuṣyoḥ jahṛṣuṣīṣu

Compound jahṛṣuṣi - jahṛṣuṣī -

Adverb -jahṛṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria