Conjugation tables of gāh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgāhāmi gāhāvaḥ gāhāmaḥ
Secondgāhasi gāhathaḥ gāhatha
Thirdgāhati gāhataḥ gāhanti


MiddleSingularDualPlural
Firstgāhe gāhāvahe gāhāmahe
Secondgāhase gāhethe gāhadhve
Thirdgāhate gāhete gāhante


PassiveSingularDualPlural
Firstgāhye gāhyāvahe gāhyāmahe
Secondgāhyase gāhyethe gāhyadhve
Thirdgāhyate gāhyete gāhyante


Imperfect

ActiveSingularDualPlural
Firstagāham agāhāva agāhāma
Secondagāhaḥ agāhatam agāhata
Thirdagāhat agāhatām agāhan


MiddleSingularDualPlural
Firstagāhe agāhāvahi agāhāmahi
Secondagāhathāḥ agāhethām agāhadhvam
Thirdagāhata agāhetām agāhanta


PassiveSingularDualPlural
Firstagāhye agāhyāvahi agāhyāmahi
Secondagāhyathāḥ agāhyethām agāhyadhvam
Thirdagāhyata agāhyetām agāhyanta


Optative

ActiveSingularDualPlural
Firstgāheyam gāheva gāhema
Secondgāheḥ gāhetam gāheta
Thirdgāhet gāhetām gāheyuḥ


MiddleSingularDualPlural
Firstgāheya gāhevahi gāhemahi
Secondgāhethāḥ gāheyāthām gāhedhvam
Thirdgāheta gāheyātām gāheran


PassiveSingularDualPlural
Firstgāhyeya gāhyevahi gāhyemahi
Secondgāhyethāḥ gāhyeyāthām gāhyedhvam
Thirdgāhyeta gāhyeyātām gāhyeran


Imperative

ActiveSingularDualPlural
Firstgāhāni gāhāva gāhāma
Secondgāha gāhatam gāhata
Thirdgāhatu gāhatām gāhantu


MiddleSingularDualPlural
Firstgāhai gāhāvahai gāhāmahai
Secondgāhasva gāhethām gāhadhvam
Thirdgāhatām gāhetām gāhantām


PassiveSingularDualPlural
Firstgāhyai gāhyāvahai gāhyāmahai
Secondgāhyasva gāhyethām gāhyadhvam
Thirdgāhyatām gāhyetām gāhyantām


Future

ActiveSingularDualPlural
Firstgāhiṣyāmi gāhiṣyāvaḥ gāhiṣyāmaḥ
Secondgāhiṣyasi gāhiṣyathaḥ gāhiṣyatha
Thirdgāhiṣyati gāhiṣyataḥ gāhiṣyanti


MiddleSingularDualPlural
Firstgāhiṣye gāhiṣyāvahe gāhiṣyāmahe
Secondgāhiṣyase gāhiṣyethe gāhiṣyadhve
Thirdgāhiṣyate gāhiṣyete gāhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgāhitāsmi gāhitāsvaḥ gāhitāsmaḥ
Secondgāhitāsi gāhitāsthaḥ gāhitāstha
Thirdgāhitā gāhitārau gāhitāraḥ


Perfect

ActiveSingularDualPlural
Firstjagāha jagāhiva jagāhima
Secondjagāhitha jagāhathuḥ jagāha
Thirdjagāha jagāhatuḥ jagāhuḥ


MiddleSingularDualPlural
Firstjagāhe jagāhivahe jagāhimahe
Secondjagāhiṣe jagāhāthe jagāhidhve
Thirdjagāhe jagāhāte jagāhire


Aorist

ActiveSingularDualPlural
Firstajīgāham ajīgāhāva ajīgāhāma
Secondajīgāhaḥ ajīgāhatam ajīgāhata
Thirdajīgāhat ajīgāhatām ajīgāhan


MiddleSingularDualPlural
Firstajīgāhe aghākṣi agāhiṣi ajīgāhāvahi aghākṣvahi agāhiṣvahi ajīgāhāmahi aghākṣmahi agāhiṣmahi
Secondajīgāhathāḥ agāhiṣṭhāḥ agāḍhāḥ ajīgāhethām aghākṣāthām agāhiṣāthām ajīgāhadhvam agāhidhvam agāḍhvam
Thirdajīgāhata agāhiṣṭa agāḍha ajīgāhetām aghākṣātām agāhiṣātām ajīgāhanta aghākṣata agāhiṣata


Benedictive

ActiveSingularDualPlural
Firstgāhyāsam gāhyāsva gāhyāsma
Secondgāhyāḥ gāhyāstam gāhyāsta
Thirdgāhyāt gāhyāstām gāhyāsuḥ

Participles

Past Passive Participle
gāhita m. n. gāhitā f.

Past Passive Participle
gāḍha m. n. gāḍhā f.

Past Active Participle
gāḍhavat m. n. gāḍhavatī f.

Past Active Participle
gāhitavat m. n. gāhitavatī f.

Present Active Participle
gāhat m. n. gāhantī f.

Present Middle Participle
gāhamāna m. n. gāhamānā f.

Present Passive Participle
gāhyamāna m. n. gāhyamānā f.

Future Active Participle
gāhiṣyat m. n. gāhiṣyantī f.

Future Middle Participle
gāhiṣyamāṇa m. n. gāhiṣyamāṇā f.

Future Passive Participle
gāhitavya m. n. gāhitavyā f.

Future Passive Participle
gāhya m. n. gāhyā f.

Future Passive Participle
gāhanīya m. n. gāhanīyā f.

Perfect Active Participle
jagāhvas m. n. jagāhuṣī f.

Perfect Middle Participle
jagāhāna m. n. jagāhānā f.

Indeclinable forms

Infinitive
gāhitum

Absolutive
gāhitvā

Absolutive
gāḍhvā

Absolutive
-gāhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria