Declension table of ?gāhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegāhiṣyamāṇaḥ gāhiṣyamāṇau gāhiṣyamāṇāḥ
Vocativegāhiṣyamāṇa gāhiṣyamāṇau gāhiṣyamāṇāḥ
Accusativegāhiṣyamāṇam gāhiṣyamāṇau gāhiṣyamāṇān
Instrumentalgāhiṣyamāṇena gāhiṣyamāṇābhyām gāhiṣyamāṇaiḥ gāhiṣyamāṇebhiḥ
Dativegāhiṣyamāṇāya gāhiṣyamāṇābhyām gāhiṣyamāṇebhyaḥ
Ablativegāhiṣyamāṇāt gāhiṣyamāṇābhyām gāhiṣyamāṇebhyaḥ
Genitivegāhiṣyamāṇasya gāhiṣyamāṇayoḥ gāhiṣyamāṇānām
Locativegāhiṣyamāṇe gāhiṣyamāṇayoḥ gāhiṣyamāṇeṣu

Compound gāhiṣyamāṇa -

Adverb -gāhiṣyamāṇam -gāhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria