Declension table of ?jagāhānā

Deva

FeminineSingularDualPlural
Nominativejagāhānā jagāhāne jagāhānāḥ
Vocativejagāhāne jagāhāne jagāhānāḥ
Accusativejagāhānām jagāhāne jagāhānāḥ
Instrumentaljagāhānayā jagāhānābhyām jagāhānābhiḥ
Dativejagāhānāyai jagāhānābhyām jagāhānābhyaḥ
Ablativejagāhānāyāḥ jagāhānābhyām jagāhānābhyaḥ
Genitivejagāhānāyāḥ jagāhānayoḥ jagāhānānām
Locativejagāhānāyām jagāhānayoḥ jagāhānāsu

Adverb -jagāhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria