Declension table of ?gāhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegāhiṣyamāṇam gāhiṣyamāṇe gāhiṣyamāṇāni
Vocativegāhiṣyamāṇa gāhiṣyamāṇe gāhiṣyamāṇāni
Accusativegāhiṣyamāṇam gāhiṣyamāṇe gāhiṣyamāṇāni
Instrumentalgāhiṣyamāṇena gāhiṣyamāṇābhyām gāhiṣyamāṇaiḥ
Dativegāhiṣyamāṇāya gāhiṣyamāṇābhyām gāhiṣyamāṇebhyaḥ
Ablativegāhiṣyamāṇāt gāhiṣyamāṇābhyām gāhiṣyamāṇebhyaḥ
Genitivegāhiṣyamāṇasya gāhiṣyamāṇayoḥ gāhiṣyamāṇānām
Locativegāhiṣyamāṇe gāhiṣyamāṇayoḥ gāhiṣyamāṇeṣu

Compound gāhiṣyamāṇa -

Adverb -gāhiṣyamāṇam -gāhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria